पृष्ठम्:काव्यरत्नम्.pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
काव्यरले

कातर्यमम्बुजदृशो दिदिशुर्जनामां
 काश्मीररेणुकलिताङ्गलता हिमर्त्तौ ॥ ३१ ॥

कान्तावियोगदहनेन नितान्तदग्धाः
 पान्थास्तुषारपतनेन विशीर्यदङ्गाः ।
ऊष्मायमाणवदनाः श्वसितैरशङ्कं
 चूर्णोपलाः समभवन् सलिलोपसिक्ताः ॥ ३२ ॥

सत्यं तुषारपटलैः शमिनो न रुहा:
 सिद्धे: पुनः परिचयाय हिमर्त्तुलक्ष्म्या ।
छन्ना दुकूलवसनैर्नु पटीरपङ्कै-
 र्लिप्ता नु मौक्तिकगुणैर्यदि भूषिता नु ॥ ३३ ॥

इत्थं सुदुःसहतुषारतुषावपातै-
 निर्दग्धनीरजकुले समयेऽपि तस्मिन् ।
म्लानानि नैव कमलानि महानुभावो
 यस्याः स्थितः स भगवान् सरितः प्रतीरे ॥३४॥

कायक्लेशाभिधाने तपसि जिनपतिर्निष्ठितो वर्षमेकं
 बाह्यान्तर्विग्रहद्वादशविधतपसां मध्यमेऽप्यग्रय इत्थम् ।
दीक्षाकल्याणमादौ समभवदभवद् यत्र तत्रैव भूयो
 नीलारण्ये शरण्ये भवचकितधियामात्तपुण्ये वरेण्ये ॥३५॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्तपोवर्णनो नाम

   नवमः सर्गः॥


फलकम्:Bold१ द्धै: क. पाठः