पृष्ठम्:काव्यरत्नम्.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
नवमः सर्गः

सुश्लिष्टकान्तमथ सीत्कृतगर्भकण्ठं
 निःस्वेददीर्घसुरतं स्वदमानवह्नि ।
कर्पूरखण्डविकलक्रमुकोपभोगं
 कश्चिद् बभूव विषयः समयो जनानाम् ॥२६॥

उच्चाटनाय शरदः सितसर्षपौघो
 निर्दग्धुमब्जनिलयानिलयं तुषाग्निः ।
आलम्भचूर्णमसहायजनस्य कामं
 प्रालेयशीकरमिषेण कुतोऽप्यपप्तत् ॥ २७ ॥

रेजुः प्रभातसमयेषु लतावनद्धाः
 क्षोणीरुहस्तुहिनवारिकणैर्विकीर्णैः ।
आलिङ्गितस्तबकचारुकुचा रतान्त-
 प्रादुर्भवद्भिरिव घर्मलवैर्युवानः ॥ २८ ॥

कालेऽत्र तीव्रहिमभाजि न वासरेन्द्रः
 सान्द्रांशुकोऽपि सहते स्म हिमाद्रिवासम् ।
दूरस्थमप्यथ ययौ मलयाचलेन्द्रं
 गोशीर्षकोटरफणिश्वसितैः कवोष्णम् ॥ २९ ॥

लौध्रेण सौरभसनद्रितदिङ्मुखेन
 रेणूत्करेण पिहितानि वनानि रेजुः ।
लोकातिदुःसहसहस्यभयादिवात्त-
 पत्राचारुतरभूरिनिवारकाणिः ॥ ३० ॥

सन्तापिता १रतिपतस्त्रिजगज्जयार्थं
 नाराधिकाः सुनिशिता इव निर्विचारम् ।


१. 'स्सनिशितानि' ख. पाठः,