पृष्ठम्:काव्यरत्नम्.pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
काव्यरले

अम्भोमुचामशमयत् प्रचयो रजांसि
 प्रत्याहतामलदिगम्बरदर्शनोऽपि ॥२०॥

किं केतकी कुसुमिता किमयं तडित्वान्
 सम्बाधतो जलमुचां पतितः पृथिव्याम् ।
किं वा धृतेन्दुशकलस्तमसां समूहः
 किं शाकिनी शिंतरदा तरुणादनाय ॥ २१॥

गोत्रारिगोपकरका व्यरुचन् धरायां
 मेघागमेन दयितेन कृताङ्कपाल्याः ।
व्योमश्रियः स्तनतटत्रुटितोरुहार-
 स्रस्तावकीर्णनवविद्रुममौक्तिकाभाः ॥ २२ ॥

आलप्य खल्वतितरां चतुरैरमुष्मि-
 न्नारूढधन्वनि सतामवमानहेतौ ।
काले हि राजविकले कलुषात्मनीति(:)
 कामं पिकोऽभवदुरीकृतमूकभावः ॥ २३ ॥

प्रत्युन्मिषन्नवकदम्बरजोभिरुच्चै-
 श्चक्रे दिगम्बरहृदप्यनुरक्तमाशु ।
चित्तान्यरञ्जयत रागिजनस्य तस्ये-
 त्याश्चर्यमत्र किमु पश्चिमगन्धवाहः ॥ २४ ॥

इत्यम्बुवाहसमयोऽपि विजृम्भमाणो
 । वज्रानलं जनपदेषु ससर्ज नेषत् ।
चकेऽतिवृष्टिमितरां नच दुर्दिनानि
 तस्य द्रुमूलगतलोकमतेः प्रभावात् ॥ २५ ॥


१. म्पाततो' क. पाठः-