पृष्ठम्:काव्यरत्नम्.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
नवमः सर्गः

नो विद्म साभ्रमपराम्बुनिधेरटन्ती
 विद्युत्वतां किमु ततिर्बडवानलार्ता ।
बार्दन्तिसन्ततिरुत द्युनदीक्षणार्थं
 व्यारूढपाशिवनितामकरीततिर्वा ॥ १५॥

नीरन्ध्रमभ्रपटलं पिहिताखिला
 भ्रेजेतरां विधृतदीर्घतराम्बुधारम् ।
देव्याः क्षितेरुपरिलम्बितदीर्घमुक्ता-
 मालं विशालमिव धातृकृतं वितानम् ॥ १६ ॥

 रेजुः प्रसृत्य जलधि परितोऽप्यशेषं
मेघा मुहुर्मुहुरमिप्रसृताभ्रभागा ।
 आदानवर्षणमिषात् पयसां पयोधिं
व्योमापि मान्त इव संशयिनाशयेन१ ॥ १७ ॥

 कान्तारभूमिषु विदीर्णदनिधान-
देदीप्यमानमणिराशिमुपोपविष्टाः ।
 अङ्गारपुञ्जमनसा किल सेवमानाः
शाखामृगाः शुशुभिरे नववृष्टिशीर्णाः ॥ १८ ॥

नीलोपलोर्ध्वनिलयैर्मणितोरणाग्रै-
 रन्तर्बहिः परिमुहुर्विचरद्वधूकैः ।
किर्मीरिता जलधराः सुरचापरम्या
 विद्युद्युता विविदिरे२ नगरेषु वर्षै: ॥ १९ ॥

उन्मार्गवर्त्यपि जगज्जनमान्यवृत्ति-
 रुल्लासभासुरकुजोऽप्युरुबाष्पसीतः।


१. 'सा', २. 'षि' स्व. पाठ,