पृष्ठम्:काव्यरत्नम्.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
नवमः सर्गः।

ग्रीष्मे विदीर्णवनभूमिविशालदर्यो
 रेजुः कनत्कनकशेवधिदीप्रगर्भाः ।
मान्याभिरुग्रकरपादहतेः प्रवेष्टुं
 क्लृप्ताग्निकुण्डशतवद् वनदेवताभिः ॥ ४ ॥

मिथ्यात्वकर्मकृतयाशुभयेव दृष्टया
 जन्तुप्रजापरमतत्त्वधियाप्यतत्त्वम् ।
ग्रैष्म्या तृषा मृगगणा मृगतृष्णकाम्भः
 सेदुर्नदीरयधिया बत धावमानाः ।। ५ ॥

तृष्णातुरः स्वयमपि द्युमणिर्बभूव
 सन्तापवांश्च समयेऽत्र न चेत् कराग्रैः ।
पङ्काविलान्यपि जलान्यपिबत् किमर्थं
 प्रालेयशैलतटमध्युषितश्च कस्मात् ॥ ६॥

शङ्कामयं जनितवान् जगतो वनान्तः
 किं पाटलाः कुसुमिता दवपावकाः किम् ।
किं वल्लिकाः स्तिमित२भृङ्गगणाः किमेते
 शान्तोल्मुका विशदभस्मचया इतीत्थम् ॥७॥

सन्तप्तरेणुनिकरं कृपयेव वाता
 निन्युः सुशीतलजलां द्युनदीं निदाघे ।
एकान्ततप्तवसुधास्थितिभीतभीता
 द्रागद्रवन्निव तदा मृगतृष्णिकौघाः ॥ ८॥

हा हन्त तृड्भरविदीर्णगला मृगाली
 पङ्काविलोष्णसलिलं वनपल्वलानाम् ।


१. 'म', २. 'र', ३. 'ततीभिर्द्रा' ख. पाठ; .