पृष्ठम्:काव्यरत्नम्.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
काव्यरत्ने

व्याप्तश्रुती विबुधदुन्दुभिनिस्वनाहो-
 दानस्वनौ सुरभिशीतलमन्दवायुः ॥ २२ ॥

मुनिपरिवृढो निर्वर्त्यैवं तनुस्थितिमुत्तमां
 मृदुमधुरया वाचाशास्यं विधाय यथोचितम् ।
मुनिसमुदयै रक्षिव्रातैश्च पौरनृणामनु-
 व्रजितचरमः पुण्यारण्यं गजेन्द्रगतिर्ययौ ।। २३ ॥

इत्यर्हद्दासकृतौ काव्यरत्ने भगवत्परिनिष्क्रमणवर्णनो

   नामाष्टमः सर्गः

  अथ नवमः सर्गः।

आलोक्य देवमथ पाटितपञ्चबाणं
 प्रायेण नश्यति मधौ मधुरा(स्र१ ? स्त्र)बन्धौ ।
वेलामुपेत्य किल विस्फुरितप्रतापः
 सद्योऽग्रहीदरिपदं विपिनं निदाघः ॥ १॥

वाताश्ववेगजरजःपिहिताभ्रभाग-
 मागत्य सर्वमपहाय २मधोर्द्रुतस्य ।
ग्रीष्मस्तुतोद पिकभृङ्गबलान्यधाक्षीत्
 केलीवनानि रुजति स्म च पुण्डरीकम् ॥ ३ ॥

तद्भावि दुःखमिव वीक्षितुमक्षमत्वात्
 क्षिप्रं मधौ ब्रजति तीव्रनिदाघयोगात् ।
संतप्यमानमखिलं तरुवल्लिजातं
 तापज्वरीव ददृशे मधुविप्रयोगात् ॥ ३ ॥


१. 'स्त', २. 'पथो द्रुत' ख. पाठः,