पृष्ठम्:काव्यरत्नम्.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
अष्टमः सर्गः।

रेजेतरां दशशतैः श्रमणैरुपेतो
 नेत्रैरिवामरपतिः किरणैरिवार्क: ।
परिवाम्बुलमरैरिव चक्ररत्नं
 शेषः फणैरिव निधानमिवैष यक्षैः ॥ १७ ॥

यस्माद् बभूव लवनं नियमेन तस्मि-
 न्ने: पुष्पधन्व धुनतः पुरतो जिनेन ।
तस्मात् तदादि किल नीलवनाभिधानं
 तस्याभवत् त्रिभुवनप्रथितं वनस्य ॥ १८ ॥

पश्चाज्जिनालकभरं मणिभाजनस्थं
 रक्तोत्पलस्थमिव भृङ्गकदम्बमिन्द्रः।
चिक्षेप दुग्धजलधौ जयघोषघूर्णद्-
 बम्भाप्रणादबधिरीकृत्तसर्वलोकम् ॥ १९ ॥

यो यत्र यत्र जिनकुन्तलकर्बुरोऽभू-
 च्छैवालमञ्जरितवत् स हि तत्र तत्र ।
क्षीराम्बुधिस्त्रिदशलोकमनांसि कर्षन्
 वातावधूर्णितघनावृतवद् बभासे ॥२०॥

तं पारणां वृषभसेन इति प्रतीतो
 राजाथ राजगृहनामनि राजधान्याम् ।
श्रद्धादिसप्तगुणवान् नवभेदभिन्नैः
 पुण्यैरकारयदुपस्थितपूर्वपुण्यः ॥ २१ ॥

आश्चर्यपञ्चकमभूदथ रत्नवृष्टि-
 राच्छादिताम्बरतला च लतान्तवृष्टिः ।