पृष्ठम्:काव्यरत्नम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
काव्यरत्ने

अत्तुं फलप्रकरमापततो विहङ्गा-
 नानायविस्तृतमिवोपरि निग्रहीतुम् ॥ ११ ॥

रेजे बहिर्घटितरत्नविमानमेत-
 दन्तश्चरामरगलन्मकरन्दधारम् ।
सेन्द्रायुधं सचपलं च २सवारिधार-
 मभ्रच्युतं मिथ इवाहतमभ्रजालम् ॥ १२ ॥

यानादथायमवतीर्य वनस्य मध्ये
 श्रीदेन दिव्यपदमण्डपिकां प्रक्लृप्त
आविश्य देवपतिदत्तकरावलम्बः
 श्रीदृब्धमौक्तिकचतुष्कमलञ्चकार ॥ १३ ॥

षष्ठोपवासनियमी सुरदिङ्मुखस्थः
 पल्यङ्कवान् परिहृताम्बरमाल्यवेषः ।
त्यक्ताखिलोपधिरुपेतसहस्रभूभृ-
 दुच्चार्यमाणवरसिद्धनमस्कृतिश्च ॥ १४ ॥

उत्खाय पञ्चभिरुञ्चितमुष्टिबन्धैः
 कैश्यं स पञ्चभवमूलचयं यथैव ।
वैशाखकृष्णदशमीदिवसेऽपराह्णे
 दीक्षामुपादित युतश्रवणे सिताशौ ॥ १५ ॥

लोकत्रयैकगुरुरेष पुरैव पूर्ण-
 चारित्रशीलगुणसंयमभारवाही ।
प्राप्ताखिलर्द्धिरुपजातचतुर्थबोधि-
 रत्यन्तगौरवपदं पुनरास देवः ॥ १६ ॥


२. 'नीरवा' ख. पाठः, 'तः पतझा' क.पाठः.