पृष्ठम्:काव्यरत्नम्.pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
अष्टमः सर्गः

अस्मात् तृतीयजनने जननान्धकूपा-
 दभ्युद्धरेयमखिलं जगदित्युदीर्णा ।
चित्तस्थले तव कृपाच्छलकल्पवल्ली
 या साद्य देव ! फलिता जगदेकबन्धोः ॥६॥

सांयात्रिकस्त्वमसि बोधनकर्णधारो
 यस्मात् तपःप्रवहणो गुणरत्नवाही ।
तस्माद् विनेयवरसार्थयुतो विमुक्ति-
 द्वीपं गमिष्यसि भवाम्बुनिधेरवश्यम् ॥७॥

स्वं लोकमित्थमभिवन्द्य गतेषु तेषु
 देवोऽपवर्गपुरसाधननिर्गमं तम् ।
बन्धून् निवेद्य जननीजनको परांश्च
 प्राज्यं नियोज्य तनये विजये स्वराज्यम् ॥ ८ ॥

तीर्थाम्बुनाथदिविजप्रभुणाभिषिक्तो
 दिव्याङ्गरागवसनाभरणैः प्रसिद्धः ।
अग्रेभवां ग्रहविवर्तमिव स्फुरन्ती-
 मध्यारुरोह शिबिकामपराजिताख्याम् ॥ ९॥

भूमीभृतामभृत सप्त पदानि भूमौ
 विद्याधृतां वियति सप्त पदानि वृन्दम् ।
आरभ्य पाण्डुवनमप्यृतुभिः प्रपन्नै-
 रानिन्यिरे तदनु नीलवनं निलिम्पाः ॥ १० ॥

रेजे नभःस्थलविराजिविमानराजि-
 रश्मिप्रतानविततापविभागमेतत् ।