पृष्ठम्:काव्यरत्नम्.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५४
अथाष्टमः सर्गः।

अत्रान्तरे श्रुतधरः श्रुतधर्मतत्त्वै-
 र्भव्योत्तमैर्दमवराख्यमुमुक्षुमुख्यः ।
आलोक्य यागक१रिपुङ्गवह२स्तहर्ष-
 मापृष्ट इत्यचकथद् गजराजवृत्तम् ॥ १ ॥

राजाभवन्नरपतिः पुरि पूर्वताले
 दानं ददौ निकृतनिर्मलजैनधर्मः ।
स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट
 सोऽयं गजः स्मृतवतः कबलं निरुन्धे४ ॥ २ ॥

आकर्ण्य तद्वचनमाप्तभवस्मृतिः सन्
 सद्यः सदृग्विकलसंयममग्रहीत् सः ।
श्रृत्या जगत्त्रयगुरुस्तदिदं सभास्थो
 निर्वेदमात्महृदये विभराम्बभूव ॥ ३ ॥

हन्ताशुभाशरणदुःखचले भवेऽस्मिन्
 बीभत्सके वपुषि चेतननेययन्त्रे ।
प्रारम्भमृष्टपरिणामकटौ च भोगे
 लोलो बसाम्यलमलं स्वहिते यतिष्ये ॥ ४ ॥

तं निश्चितात्मकरणीयतया बसन्तं
 स्वान्तर्नितान्तमवधार्य विमुक्तिनार्या ।
सम्पर्कलालसधियेव चरा विसृष्टाः
 सम्प्राप्य साधु जगदुर्जगदन्तदेवाः ॥ ५॥


१. 'गजपु', २. 'मस्तिह' ख. पाठः, ३. 'न', ४. 'वि',

५. श्रिक. पाठः. ६. 'न्तं निता' ख. पाठः.