पृष्ठम्:काव्यरत्नम्.pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
काव्यरले

चकम्पिरे हेममयाः किरीटा
 मुहुः सभासौधसदां नृपाणाम् ।
जिनोक्तिपीयूषजुषां यथामी
 मरुद्वशाज्जाह्नवपद्मकोशाः ॥ २१ ॥

जिनाम्बुदः पीठनगाधिरूढो
 दिवौकसामेष धिनोतु वृन्दम् ।
प्रवर्षणैर्वागमृतस्य चित्रं
 प्रमोदयामास च राजहंसान् ॥ २२ ॥

स्वस्थैरदुस्थोऽतनुसौख्यकृष्टै-
 र्जुष्टामृतैरष्टगुणाभिरामैः।
वृतोऽजरैः सिद्ध इवैष रेजे
 विलोकयल्लोँकगतिं समस्ताम् ॥ २३ ॥

नरोरगस्वर्गिमनोरमाभि-
 रुपास्यमानः स बभौ सभायाम् ।
जयार्थमुन्मुद्रितशस्त्रकोशो
 जगत्रयाणामिव पुष्पकेतुः ॥ २४ ॥

उपायनीकृत्य गजाश्वरत्ना-
 न्युपागतानामधिपं नृपाणाम् ।
न केवलं मार्गरुधो नगेन्द्रा
 निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥

भक्तुं जिनेन्द्रं व्रजतां नृपाणां
 चमूपदोधूतपरागपाल्या ।
विहाय चेतांसि पलायमान-
 कपोतलेश्याकृतिरन्वकारि ॥ २६ ॥