पृष्ठम्:काव्यरत्नम्.pdf/६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
काव्यरत्ने

अशेषविज्ञोऽनिमिषैः परीक्षा-
 प्रदित्सयेवैष विधीयमानान् ।
नियुद्धमुख्याखिलबालकेलीन्
 निरूपयामास नरेन्द्रसूनुः ॥१०॥

गतोनपादायुतवत्सरस्य
 श्रितं ततो यौवनमस्य गात्रम् ।
मधुर्यथा नन्दनपारिजातं
 शरद् यथा सान्ध्यसुधामयूखम् ॥ ११ ॥

अधर्मता निर्मलता च नित्यं
 पयः सुधा वङ्निकरो हितत्वम् ।
समाकृतिः संहननं च पूर्वं
 सुगन्धिता निन्दितकैणनाभिः ॥१२॥

परश्शतैरम्बुजकम्बुमत्स्य-
 श्रीवत्समुख्यैर्वरलक्षणैश्च ।
सद्व्यञ्जनैश्चोनसहस्रको१ण-
 मसूरिकाद्यैरुपलक्षितत्वम् ॥ १३ ॥

विलोचनासेचनकं स्वरूपं
 वचांसि पीयूषरसालघट्टाः ।
जगत्त्रयीमप्यतथाविधातुं
 पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥

युतः स्वभावातिशयैरमीभिः
 कृतोन्नतिर्विंशतिचापदण्डैः।


'के क. पाठः