पृष्ठम्:काव्यरत्नम्.pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
सप्तमः सर्गः

रराज राजाङ्गभवोऽन्तरिक्षे
 तटिल्लताश्लिष्ट इवाम्बुवाहः ॥ ४ ॥

नराधिपेनोरसि नीयमानो
 बभार हारान्तरनायकत्वम् ।
भेजे चलत्कुण्डलतां भुजाग्रे
 चूडामणित्वं शिरसि प्रपन्नः ॥ ५ ॥

करात् करं बन्धुजनस्य गच्छन्
 रराज विभ्राजितहेमसूत्रः ।
स लेखवन्द्यः कृतहेमलेखो
 वणिग्जनस्येव निकाषपट्टः ॥ ६ ॥

स जानुचारी मणिमेदिनीषु
 स्वपाणिभिः स्वप्रतिबिम्बितानि ।
पुरः प्रधावत्सुरसूनुबुद्धया
 प्रताडयन् नाटयति स्म बाल्यम् ॥ ७ ॥

शनैः समुत्थाय गृहाङ्कणेषु
 सुराङ्गनादत्तकरः कुमारः ।
पदानि कुर्वन् किल पञ्चषाणि
 पपात तद्वीक्षणदीनचक्षुः ॥ ८॥

स पांसुकेलौ सुरतर्णकानां
 करावकीर्णैर्नवरत्नचूर्णैः ।
कृतोपवीतो व्यरुचत् कुमारः
 सदिव्यधन्वेव नवाम्बुवाहः ॥ ९ ॥

II