पृष्ठम्:काव्यरत्नम्.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
काव्यरत्ने

नगेन्द्रसम्पत्तिदिदृक्षया ध्रुवं
 पयःप्रवाहाः परितोऽपि सम्भ्रमात् ।
हटत्तटीशृङ्गशिलागुहासरो-
 वनेषु पर्याटुरनेकधा चिरम् ॥ २२ ॥

वहत्पयःपूरशतोऽभितो बभौ
 सुमेरुराच्छिद्य पतत्रयोर्द्वयम् ।
पुनश्च केनापि चलिष्यतीत्ययं
 गिरिद्विषा राजतरज्जुबद्धवत् ॥ २३ ॥

विरेजुरुन्मग्ननिमग्नमूर्तयो
 मुहुर्मुहुर्ज्योतिषलोकसंश्रिते ।
पयःप्रवाहे परितोऽपि तारका
 यथैव विस्पष्टविनष्टबुद्बुदाः ॥ २४ ॥

निशाकराहस्करभार्गवासितै-
 रलक्ष्यत क्षीरतरङ्गिणी क्षणम् ।
सिताब्जरक्ताम्बुजकैरवोत्पलै-
 र्विराजमानेव वियत्तरङ्गिणी ॥ २५ ॥

वहन्ति नानामणिमेदिनीप्रभा-
 प्रबद्धदुग्धाम्बुधुनीशतान्यभुः।
सुरेन्द्रभीताचलपालिनेऽब्धये
 नगाधिपक्षितविचित्रवस्त्रवत् ॥ २६ ॥

महीभृता तेन तदोपदीकृताः
 पयस्तटिन्यो भुवनैकपालकम् ।


१. 'रि' ख. पाठ:. ३. 'धी' क. पाठ:.