पृष्ठम्:काव्यरत्नम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
षष्ठः सर्गः।

जलानि सर्वाण्यपि दुग्धवारिधेः
 स्वकेन मार्गेण धराधरं सुराः ॥ १६ ॥

जिनोऽयमक्षीणमहानसर्द्धिभाग्
 भविष्यतीत्यस्य विवक्षया स्फुटम् ।
वितीर्णमप्यम्बुधिना पयोऽखिलं
 जिनाधिपायाक्षयतामयात् पुनः॥ १७ ॥

अथामरेन्द्रौ सुरवृन्दढौकितान्
 भुजैरनेकैर्विकृतैः पयोघटान् ।
विधृत्य जन्माभिषवं विधीच्छया
 सुनिर्मलस्यापि जिनस्य चक्रतुः ॥ १८ ॥

सुवर्णगारुत्मतरूप्यकुम्भिभि-
 र्भुजासहस्रैरमराधिपावुभौ ।
व्यराजतां पाकशलाटुपुष्पिभि-
 र्लतासहस्रैरिव कल्पशाखिनौ ॥१९॥

शिशुश्च शैलश्च धृतिं परीक्षितुं
 ध्रुवं सुरेन्द्रद्वितयेन वारिधेः ।
निपीड्यमानौ युगपत् सुधाजलै-
 रुभावभूतां समधैर्यसम्पदौ ॥२०॥

वहत्पयःपूरशतानि पाण्डुकाद्
 बभुस्त्रिलोकैकगुरोर्जिनेशिनः ।
भरेण भिन्नादभितो विनिस्सरत्-
 प्रभूतनिर्यासरसप्रवाहवत् ॥ २१ ॥


१. 'वपिष्य' ख. पाठः.