पृष्ठम्:काव्यरत्नम्.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
षष्ठः सर्गः ।

सुगोत्रलावण्यनिवासमर्णवं
 समेत्य वर्याः स्वमयं व्यधुः क्षणात् ॥ २७ ॥

अथामरास्तीर्थजलैः सुरेश्वर-
 द्वयेन सृष्टे जिनगन्धवारिणि ।
पटीरकर्पूरनिषद्वराविले-
 ऽप्यहो ममन्जुर्हतपापकर्दमे ॥ २८ ॥

बभौतरां पाण्डुकसंज्ञिता शिला
 समीपकीर्णैः स्नपनोदबिन्दुभिः ।
यथा शरच्चन्द्रकलोडुभिः श्रितै-
 र्यथाच शुक्तिर्नवमौक्तिकैश्च्युतैः ॥ २९ ॥

प्रमार्ज्य निर्मज्जनशीकरांस्तनौ
 दुकूलचेलाञ्चलपल्लवेन तम् ।
शची विमुग्धा जगदेकवृद्धम-
 प्यलंचकाराखिलबालभूषणैः ॥ ३० ॥

निसर्गरन्ध्रश्रुतिसंश्रयाभ्यां
 रराज रक्तोत्पलकुण्डलाभ्याम् ।
जिनाधिपः पल्लवितद्विपार्श्वो
 यथा रसालः शिशिरात्ययस्य ॥ ३१ ॥

हारस्य मुक्ता गलशङ्खमुक्ता
 इव प्रभोरङ्गमरीचिवश्याः ।
उरःकपाटीयमुनादान्त-
 र्वितेनिरे बुबुदपङ्क्तिलीलाम् ॥ ३२ ॥


१. 'मार्जुहूत', २. 'द्वयसं' ख. पाठः.