पृष्ठम्:काव्यरत्नम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
पञ्चमः सर्गः ।

सेनापदामर्दितपाण्डुमेघान्
 मुक्त्तागुरूनभ्रतले बिडालाः ।
हठेन दध्यन्नधिया व्रजन्तः
 स्कन्धाधिरूढाननयन्त मन्युम् ॥ २६ ॥

प्रयाणवेगानिलनीयमानाः
 पयोधराः श्यामतनूनिभेन्द्रान् ।
सगर्जितानूर्जितदानवर्षान्
 स्वबन्धुबुद्ध्या ध्रुवमन्वरुन्धन् ॥ २७ ।।

सदाभियुक्त्तापि तदामरौघै:
 सहोत्पला भानुसुता प्रतीये।
जिनाङ्गरोचिर्निचयेन दिग्धा
 विबुद्धहेमाम्बुरुहा द्युसिन्धुः ॥ २८ ॥

विशालमाकाशतलं चकाशे
 विभुप्रभाश्यामलतारकौघम् ।
विपाकनीलैर्विपुलैः फलौघै-
 र्विलम्बमानामभिभूय जम्बूम् ॥ २९ ।।

स्वशून्यवादे परमागमेन
 सद्यो निरस्ते विशदान्तरस्य ।
व्योम्नो विरेजुः पुलकोपमानि
 जिनप्रभाश्यामलतारकाणि ॥ ३० ॥

मुग्धाप्सरा कापि चकार सर्वा-
 नुत्फुल्लवक्रान् किल धूपचूर्णम् ।