पृष्ठम्:काव्यरत्नम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
काव्यरत्ने

रथाग्रवासिन्य रुणे क्षिपन्ती
 हसन्तिकाङ्गारचयस्य बुद्धया ॥ ३१ ॥

मन्दाकिनीसालिसितारविन्द-
 धियान्यया मूर्ध्नि कृतो मृगाङ्कः ।
अमन्यतापूर्णसुधं तमन्या
 सनीलनीरेरुहदुग्धकुम्भम् ॥ ३२ ॥

अगच्छिदर्हद्द्युतिभानुजायां
 सुरद्विपद्युत्सुरसिन्धुसख्याम् ।
मज्जत् प्रतीहारसुरासुराणा-
 मनीकमाद्रिं कथमप्यनैष्ट ॥ ३३ ॥

 गिरीशमुद्यद्द्विपदन्तवृत्तिं
रवीन्दुतारामरसेव्यपादम् ।
 दिगम्बरैरावृतमेनमारा-
दपश्यदग्रे प्रभुतुल्यमिन्द्रः ॥ ३४ ॥

सजातरूपोऽपि गिरिः प्रवृत्त-
 दिगम्बराक्रान्तिरुदग्रकूटः ।
अघान्तकं पापभियाभ्ययासीत्
 किमित्यमर्यैर्भणितः क्षणाप्तः ॥ ३५ ॥

द्युमण्डलं मध्यगतस्य मेरो-
 र्मणिप्रभापञ्जरभासमानम् ।
विभोरमुष्योपरि हेमदण्डां
 बभार नीलातपवारणाभाम् ॥ ३६ ।।


१. धू' क. पाठः..