पृष्ठम्:काव्यरत्नम्.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
चतुर्थः सर्गः ।

प्रकाशते भानुसहस्रतुल्यं
 तथाप्यहो नेत्रसुखैकहेतुः ।
कुमारकोऽसाविति लज्जितः किं
 बभूव मन्दोष्णरुचिर्विवस्वान् ॥ २८ ॥

शुचित्ववृद्धेरसपत्नहेतो-
 र्जिनस्थ भक्त्या शुचयः कुरुध्वम् ।
प्रदक्षिणं यूयमितीव वक्तुं
 प्रदक्षिणत्वेन शुचिर्दिदीपे ॥ २९ ॥

रजांसि धर्मामृतवर्षणेन
 जिनाम्बुवाहः शमयिष्यतीति ।
न्यवेदयन्नम्बुधरा नितान्तं
 रजोहरैर्गन्धजलाभिवषैः ॥ ३० ॥

जिनस्य कालारिरिति प्रसिद्धिं
 विबुध्य भीता इव सेवनाय ।
वनाय सर्वे सहसावतेरु-
 र्वसन्तमुख्याः सममेव कालाः ॥ ३१ ॥

अहो विभुङ्क्ते सवितारमेषा
 तमीश्वरं द्वेष्टि च पश्यतेति ।
द्विरेफवृत्तिं जिनजन्मदम्भा-
 दम्भोजिनीमुत्पलिनी जहास ॥ ३२ ॥

अप्यद्ययावन्मधुपाननिष्ठाः
 सम्प्रत्यपाप इति गानभङ्ग्या ।


'श्य' ख. पाठः. २. 'तृप्तिं जि' क. पाठः.