पृष्ठम्:काव्यरत्नम्.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
काव्यरत्ने

दुकूलमुक्तावलिमाल्यरम्या
 भृशं बभूवात्मपतेः प्रियाय ॥ २२ ॥

प्रत्यङ्गणं कल्पितपञ्चरत्न-
 रङ्गालयश्चक्रुरनेकभङ्गाः।
जिनेन्द्रजन्मावसरप्रणश्य-
 त्पयोधरस्रस्तधनुर्विशङ्काम् ॥ २३ ॥

उत्क्षिप्तचित्रध्वजपङ्क्तयोऽपि
 समीरमार्गे जिनजन्मह्यष्टाः।
चञ्चत्पताकाग्रमिवाभ्यनृत्यन्
 परस्परं गाढमिवालिलिङ्गुः ॥ २४ ॥

मृदङ्गमन्द्रध्वनिमांसलेन
 गीतेन नृत्यद्गणिकानिकायः।
उद्वेलमुज्जृम्भितरागवार्द्धे-
 स्तरङ्गमालाकृतिमाललम्बे ॥ २५ ॥

भव्याश्चिरं दुस्सहगन्धबन्ध-
 मुक्त्यर्थिनोऽस्मिन्नुदिते विमुक्तिम् ।
यास्यन्ति यत्तन्न ययुस्तदेव
 क्षितीन्द्रबन्द्यो यदिदं हि चित्रम् ॥ २६ ॥

श्रीखण्डषण्डेन जिनस्य गात्रे
 सौरभ्यमिभ्यं प्रहितोऽवगन्तुम् ।
प्रभूतभीतेरिव कम्पमान-
 श्च(का ? चा)र चारुर्मलयाद्रिवातः ॥ २७ ॥


१. "भि', २. 'स्नं न य ख , पाठः,