पृष्ठम्:काव्यरत्नम्.pdf/४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
चतुर्थः सर्गः।

गर्भेऽपि बोधत्रयनायकोऽय-
 मितीदमावेदयितुं किलास्याः ।
वलिप्रभावाद् वलयो न नष्टाः
 सनाभिनाशं भुवि के सहन्ते ॥ ६ ॥

तत्सङ्गमे सर्वसमृद्धिहेतौ
 निरन्तरं सत्यपि कुक्षिरस्याः ।
समृद्धिमल्पामपि न प्रपेदे
 भाग्यानुसारीणि फलानि कामम् ॥ ७ ॥

स्मरज्जनानामपि नाशयन्त-
 मन्तस्तमो नूतनरत्नदीपम् ।
साक्षाद् दधत्या जिनमन्तरस्या:
 स्प्रष्टुं तमो नैष्ट भियेव जातु ॥ ८ ॥

गर्भस्य लिङ्गं परमाणुकल्प-
 मप्येतदङ्गेष्वनवेक्ष्य रक्षी।
जगत्त्रयोद्धारणदोहदेन
 परं नराणां बुबुधे ससत्त्वाम् ॥ ९ ॥

सम्बन्धदुःखाखिलजीवमुक्त्ते-
 र्हेतुं तमक्षार्थगतस्पृहं च ।
प्रसोष्यती तेन समाभवत् सा-
 प्युपाधिवत् स्वच्छतरं हि वस्तु ॥ १० ॥

गुणान्वितोऽपास्ततमःप्रपञ्चः
 प्रकाशितात्मेतरवस्तुरेषः ।


'म' क, पाठः TC