पृष्ठम्:काव्यरत्नम्.pdf/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
अश चतुर्थः सर्गः

न्यग्रोधशाखेव रराज सान्द्र-
 च्छायां दघाना पुरुषोत्तमं तम् ।
पत्रोदरेऽथार्तवमुष्णशीत-
 मुच्चैःस्तनीयं नुदती प्रियस्य ॥ १ ॥

सा गर्भिणी सिंहकिशोरगर्भा
 गुहेव मेरोरमृतांशुगरभा ।
वेलेव सिन्धोः स्मृतिरत्नगर्भा
 रेजेतरां हेमकरण्डिकेन । २ ॥

वल्ली वसन्तात सरसी धनान्तात्
 सम्पन्नयाच्चन्द्रजसोऽब्विवेला।
यथा तथाजावत सा कृशाङ्गी
 गर्भार्भकादुज्ज्वलरूप्सम्पत् ।। ३ ॥

जिनस्य माहात्म्यपदेन ह्यष्टौ
 सामीप्यलाभेन कुचौ तदीयौ ।
न बभ्रतुः श्यामलतां मुखेऽल्या-
 मप्येष जो हर्षयतीह कास्कान् ॥ ४ ॥

सुतस्य गम्भीरतरस्य सङ्गात्
 तस्योदरिण्या अपि राजपत्न्या: ।
नाभिर्न तत्याज गभीरभावं
 गुणं त्यजेत् को गुणिसङ्गमेन ॥ ५ ॥


१. 'य', २. 'री' क. पाठः, ३. 'पड' ख. पाठः,