पृष्ठम्:काव्यरत्नम्.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
काव्यरने

बभौ जिनेन्द्रो जठरे जनन्या
 दीपो यथा स्फाटिकपात्रमध्ये ॥११॥

तद्गर्भवासे निवसन्नपीशः
 स भास्वराङ्गो निहतान्धकारः ।
तत्याज बोधत्रितयं न तेज-
 स्त्यजेत् करण्डेऽपि मणिर्महार्घः ॥ १२ ॥

मासान् पुरे पञ्चदशानुसन्ध्यं
 बन्धुर्महेशस्य वसून्यवर्षत् ।
सौधा यदंशुच्छुरिता विरेजुः
 शैला यथा कर्बुरिताभ्रलिप्ताः॥ १३ ॥

स्वनामसार्थीकरणाय भक्त्ति-
 च्छलेन गत्वातिबलेन राज्ञा ।
विधित्सितं पुंसवनादिकर्म
 पुरैव शक्रः स्वयमस्य चक्रे ॥ १४ ॥

मुग्धामरीगानसुधानिपान-
 मुदश्छलान्मीलितचक्षुरेषा ।
विचिन्वती क्षेमवतोऽपि सूनोः
 क्षेमित्वमायात् समयं प्रसूतेः ॥ १५ ॥

अवाप्य चैत्रासितपक्षपूर्णा-
 मथो तिथिं सश्रवणामसूत ।
असावहम्पूर्विकयेव सूनुं
 भानुं यदैवेन्द्रदिशा तदैव ॥ १६ ॥


१. 'तू' ख. पाठः. २., ३. 'थै' क. पाठः,