पृष्ठम्:काव्यरत्नम्.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
काव्यरले

सूनुर्भविष्यति च तेऽतुलपुण्यराशे-
 स्तीर्थस्य विंशतितमो भाविता च कर्ता ॥१२॥

तस्माद् वयं जिनपतेर्भुवनैकवन्द्य-
 पादारविन्दयुगलस्य भविष्यतोऽग्रे।
दास्यं विपुण्यजनदुर्लभमद्य याता
 मातुर्विधातुममरेश्वरशासनेन ।। १३ ।।

इत्थं तदीयमुखचन्द्रमसः समुद्यद्-
 वाक्चन्द्रिकां श्रुतिपुटेन निपीय सद्यः ।
चेतस्यवाप चपलेक्षाणयाः सनेतो
 भूपश्चकोर इव भूरितरप्रमोदम् ॥ १४ ॥

भूमीपतेरनुमताभिरथामराणां
 भ्रूवल्लरीविलसनेन विलासिकाभिः ।
भूपालमौलिदयिता भृतसंमदाभि-
 र्भूलोकसेव्यचरणाम्बुरुहा सिषेवे ।। १५ ॥

साधः कयापि विधृतस्य सुरेन्द्रनील-
 च्छत्रस्य चारुवलयस्थ महौषधीव ।
रेजे प्रकाण्डरुचिरस्य सुरद्रुमस्य
 धारान्तरस्य च धनस्थ तटिल्लतेव ।। १६ ॥

दिव्याङ्गनावधुतचामरलालिताङ्गा
 तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे ।
लक्ष्मीः सुधाब्धिचटुलोर्मिहतेव शेषे
 चान्द्री कलेव शरदभ्रचितोदयाद्रौ ॥१७॥


'स' ख. पाठः