पृष्ठम्:काव्यरत्नम्.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९
तृतीयः सर्गः

भूपार्यखण्ड इह भूविदितेऽङ्गदेशे
 चम्पापुरे नृपवरो हरिवर्मनामा ।
आसीद् यशःकवचितावनिरस्रधारा-
 संप्लावितारिनृपतद्वनितावितानः ॥ ७ ॥

ज्ञात्वा जिनाज्जननदुःखमनन्तवीर्या-
 देषोऽवगीतभवभोगशरीररोगः।
मत्वा तृणाय निजराज्यपदं मनीषी
 तत्पादयोः किल बभार जिनेन्द्रमुद्राम् ॥८॥

सन्त्यक्त्तसर्वविषयोऽप्यवरोधमुक्त्तो-
 ऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः ।
संभक्त्तसर्वविषयोऽजनि सावरोधः
 पञ्चाक्षनिग्रहपरः परमेष चित्रम् ॥ ९॥

कुर्वस्तपो जिननिरूपितलक्ष्मलक्ष्मी-
 भूतं प्रभूतविनयो विविधं मुनीन्द्रः ।
एकादशाङ्गकुशलोऽजनि हेतुयुग्म-
 सामग्र्यसञ्जनिततीर्थकरत्वपुण्यः ॥ १०॥

अन्ते समाधिविधिसात्कृतदेहभारः
 स्वः प्राणते तदभिधानविमानमध्ये ।
स प्राणतेन्द्र इति सेन्द्रपतिर्बभूव
 लोकेषु तप्ततपसां किमसाध्यमस्ति ॥११॥

मासानतीत्य षडयं गुडनिर्विशेषी-
 भूतेतविंशतिनदीपतिसम्मितायुः ।


१. 'म्बा', २. 'दी', ३. 'नो' क. पाठः. ४. 'ज' ख. पाठः,