पृष्ठम्:काव्यरत्नम्.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
काव्यरत्ने

आलोक्य केलिकलहंसवधूं सगर्भां
 दध्यौ धराधिपवधूरिति दीनचेताः ॥ १ ॥

आः पुष्पितापि विफलेव रसालयष्टिः
 सेनेव नायकगतापि जयेन शून्या ।
काले स्थितापि धनराजिरवर्षणेव
 मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥ २ ॥

चिन्ताभरादिति वहन्नयनोदकां तां
 कान्तोऽनुसद्य करपल्लवदत्तगण्डाम् ।
व्यग्रीभवत्परिजनादवगम्य सर्व-
 माश्वासयत्युचितसूक्तिरसेन यावत् ॥ ३ ॥

तावत् तमम्बरतलादवतीर्य देव्यो
 मित्रं दिने नमितया रमया समेतम् ।
मुक्त्वा श्रिया सततसङ्गतया सनाथं
 भक्तुं सुमित्रामिव दीधितयोऽधिजग्मुः ॥४।

भूपोऽथ जीवजयनन्दपदास्पदास्या-
 स्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः ।
प्राप्तासनेषु विनिवेश्य मुदेदमूचे
 प्राप्ताः किमत्र सुरलोकसुखैकसाराः ॥५॥

आकर्ण्य वाचमिति तस्य सुराङ्गनाभिः
 श्रीरीरिताकथयदागमहेतुमेवम् ।
मन्दस्मितद्विगुणमञ्जुलवाक्प्रसूनै-
 र्वर्त्स्यत् फलं क्षितिपतेरिव सूचयन्ती ॥६॥