पृष्ठम्:काव्यरत्नम्.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
तृतीयः सर्गः ।

सा कुङ्कुमेन परया कुचयोर्विलिप्ता
 कर्पूरक्लृप्ततिलका निटिले चकाशे ।
संबद्धकुन्तलभरा शिरसि द्विरेफ
 व्याप्तेव पल्लवितपुष्पितकल्यवल्ली ॥ १८ ॥

तस्याः शिरोरुहमरे विनियोज्यमानं
 कृष्णं कयापि वमरीरुहमावभासे ।
तापिञ्छकच्छमुपसर्वदिवान्धकार
 नीलाब्जकुञ्जमुपदन्निव भृङ्गराशि: ।। १९ ।।

कर्पूरमौक्त्तिकखगेन्द्रमणिप्रक्लृप्तै-
 स्ताटङ्कहारवलयैरपरोपनीतै:।
डिण्डीरितः कवचन बुद्बुदित: परत्र
 शैवालितः क्वचिदहो सुवमाब्धिरस्याः॥२०॥

वामे फलव्यवहिते व्यरुचत कुचोऽन्य-
 स्तन्त्रीविवादनचलस्त्रिदशाङ्गनायाः ।
वक्रेन्दुना सहचरीमभिशङ्कय याता-
 मुत्कम्पमान इव कान्तिझरीरथाङ्गः ॥ २१ ॥

ताभिर्यथावसरमित्थमुपास्थमाना
 सानीततुर्यवसना किल तीर्थतोयैः ।
शुभ्राम्बराभरणमाल्यविलेपना च
 शिश्ये सुखेन रमणेन समानतल्पा ॥ २२

नागं वृषाधिपगजारिरमाश्च माले
 चन्द्रार्कमीनयुगकुम्भयुगानि वापीम् ।