पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। तृतीयो विचारः।

तृतीयो विचारः

संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् ।
तदन्धकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंऽशुमाला ॥१॥

शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः ।
क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥२॥

सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति ।
धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ ३ ॥

यो विद्यागुरुरायाति लघुतां शीलविप्लवात् ।
तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥ ४ ॥

विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः ।
तेनात्मा हेन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ।। ५ ॥

विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् ।
भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥६॥

स्पृहणीया सतां तावद्विद्या संतोषशालिनी ।
यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥७॥

सद्गुणाः शुचयस्तावद्यावद्वादेन शोधकैः ।
प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥ ८ ॥

अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
उचितैव सुवर्णस्य तस्याभिपतने रुचिः ॥ ९॥

कविभिनृसेवासु चित्रालंकारहारिणी ।
वाणी वेश्येव लोभेन परोपकरणीकृता ॥१०॥

वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा।
वाणी त्रकचधारेव धर्ममूले निपातिता ॥ ११ ॥

साधुतेजोवधायैव तार्किकैः कर्कशीकृता ।
वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥ १२॥

१. 'अंशुमदंशुमाला' क. २. 'हस्विमूर्खेण' क. ३. 'चोदकैः' क. ४. 'परोपका-

'रिणी' ख-ग. ५. 'कलषोदक क-ग. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति.