पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः ।
क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥ १८ ॥

भार्यया स्वैरचारिण्या प्रामस्थस्य नियोगिनः ।
प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥ ४९ ॥

शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः ।
गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ।। ५० ॥

राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम् ।
व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥ ५१ ॥

अज्ञातभाविचौरादिदोषैनित्यविनाशिना ।
हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ५२ ।।

पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा ।
निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥ ५३ ।।

कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ।। ५४ ॥

गृहिणीविग्रहोग्रस्य मुँहुस्तृण उपेक्षया (१) ।
कोपोपवासनिःश्वाससंतप्तस्य धनेन किम् ॥ ५५ ॥

मलिनस्य कुबस्त्रस्य स्वल्पाशनपरस्य च ।
दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ।। ५६ ।।

निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः ।
सुखदुःखोदये जन्तोर्दैवाधीने धनेन किम् ॥ ५७ ॥

समानेषु व्यतीतेषु स्वजने शून्यचेतसः ।
विरसासारसंसारविरक्तस्य धनेन किम् ॥ ५८ ॥

यथावाप्तोपयुत्तार्थनिश्चिन्तस्य विपश्चितः ।
अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ।। ५९ ॥

१. “भोग्येन' क. २. 'पापान्तेन' ख. ३. 'चौर' क. ४. "विशेषशाकभोगस्य क.

५. रोगिणः क. ६. कायस्थस्येत्यर्थः, ७. 'मुहुस्यजनुपेक्षया' क. ८. 'संतापित' ख. ९. 'जनेषु क. १०. विविग्नस्य क. ११. अथवा क. १२. 'अल्पाल्पक, 'अलौल्य'ख.