पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२ विचारः]

कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणना- विधानम् ।
स लाजपेयापलमानशीलमश्नाति रात्रावुदरं सशूलम् (१) ॥ १३ ॥

निर्व्यञ्जनं निर्लवणं विनष्टममृष्टयाकं विनिविष्टकष्टम् ।
अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म संशोकमूकम् ॥ १४ ॥

विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् ।
तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥ १५ ॥

स भक्तसंचये नित्यमभक्तः संततामयैः ।
सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया कृशः ॥ १६ ॥

पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी ।
भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥ १७ ॥

सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसत्क्रियाम् ।
तेन व्ययविवादेषु शोषिता कलहाग्निना ॥ १८ ॥

तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः ।
पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥ १९ ॥

कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् ।
चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥ २० ॥

सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् ।
तत्स्पर्शपापं स्तनयोः क्षालयन्तीमिवाश्रुभिः ॥ २१ ॥

मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः ।
दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥ २२ ॥

स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् ।
गृहं भवत्यवश्यं तदास्पदं परमापदाम् ।। २३ ।।

गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः ।
भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥ २४ ॥

१. 'पलपारशीलं मृदाति' क. २. 'उदरे' ग. ३. 'अपृष्टपाकं' का 'अष्टपाक'

४. 'सशोकशूलम्' क. ५. 'असुखानन्दः ख. ६. अयं लोकः क-पुस्तके नास्ति. ७. 'इवाल्पताम्' क, इवान्धताम्' ग. ८ 'तद्दयित' क.