पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं तिष्ठति दैवयोगात् ।
स्थितं कदर्यस्य न चोपयुक्तमुन्मत्तनृत्तोपममेव वित्तम् ॥ २ ॥

कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् ।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ।। ३ ।।

विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः ।
विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥ ४॥

ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् ।
निन्दन्तो लुब्धतां तेषामन्तेऽन्ये भुञ्जते धनम् ॥ ५ ॥

उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् ।
हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६ ॥

धनेन जीवितेनेव कण्ठस्थेन निरीक्षते ।
पर्यन्तेऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥ ७ ॥

यदर्जितं परिक्लेशैरर्जितं यन्न भुज्यते ।
विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु तद्धनम् ॥ ८ ॥

विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय ।
अत्युन्नतिलोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥ ९ ॥

अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै-
र्गतच्छायः कायश्चिरविरसरूक्षाशनतया ।
अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलमया-
त्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ।। १० ।।

श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ इवापरः ।
नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥ ११ ॥

स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः ।
मूर्घशायी निधानानां कालव्याल इवाभवत् ॥ १२ ॥

१. 'मम' ख. २. इतःप्रभृति श्लोकत्रयं ग-पुस्तके नास्ति. ३. 'तिमिराय तेषाम्'

क-ख. ४. अयं श्लोको ग-पुस्तके नास्ति. ५. 'इति श्रुतः क.