पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मणीमुद्रोद्गच्छत्किरणपटलच्छत्रविशदः
प्रदेशिन्या¹ श्लिष्टः शशिवदनया² रागघनया³।
घनुष्पाणेः प्राणेश्वरि भवतु ते राजति⁴ भव
पदाङ्गुष्ठो‌ जुष्टश्चतुरमुनिभिः प्राणचमरैः॥ ३० ॥

कृपारूपे चापायुधविधुमुखि त्वत्पदनखा-
त्कृपास्रोत्श्चोद्यात्यनिशमिदमुद्योतकपटात्।
जितेन्दुर्यद्बिन्दुः सृजति सुखसिन्धून् सपदि ता-
न्यदूर्मौ निर्मज्जन्त्यहह निखिला मुक्तिमहिलाः ॥ ३१ ॥

चकोरश्चन्द्रांशुं चुलोकयति चिद्रूपिणि यथा
तथा चन्द्रोऽपि त्वच्चरणनखचन्द्रांशुनिचयम्।
चकासत्त्वच्चि6न्ताचरणचणचण्डीशचिकुरे
क्षयाचान्तोऽप्यञ्चत्ययमुपचयं तेन चतुरः ॥ ३२ ॥

यदम्भोदम्भोलिर्दुरितगिरिदर्पोपशमने
शिरः शंभोरम्भोरुहनयनरम्भोरु भजते।
सदङ्गा सा गङ्गा त्वदिन7समरङ्गासनतला
नुषङ्गत्त्वात्तुङ्गाङ्घ्रिजरुचितरङ्गान्वहति के ॥ ३३ ॥

करं डि‌म्भः शंभोरमरसरिदम्भोरुहधिया
सुधास्रोतःप्रोतस्मृतिरहिपतिः सर्वरसनाः।
विरञ्चे9र्विश्चञ्चुं बिसचयरसाच्चञ्चलयति
त्विषां पूरे‌ दूरादमृतनिधिपुत्रीपदरुहां ॥ ३४ ॥

द्युग10ङ्गागाङ्गेयाम्बुजगणरजःपिञ्जरतनू-
न्प्रवालास्यैरालम्बितन¹²खमृणालाङ्कुरलवान्।

¹राजमहिषीतुल्ययेति भावः ²नखश्वैत्येन ³लोहित्येनानुरागेण च ⁴

राजवदाचरति 5सालोक्यादिमुक्तिरूपाः 6त्वदीयध्यानेन प्सिरद्धस्य महादेवस्य मस्तके 7त्वदीयमिनसमरङ्गं रत्नप्रभया सूर्यसमं यदासनं सिंहासनं तस्य तलेनानुषङ्गात्संम्बन्धात् 8 जले 9 विः पक्षी, हंसः इति यावत् 10सुवर्णकमलसमूहरजसा 11विद्रुमतुल्यैर्मुखैः 12 नखतुल्यानां मृणालानामङ्कुरलेशान्