पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गङ्गासंगतगङ्गया कृतपरिष्वङ्गैस्तरङ्गैः स्थिरां
क्रामत्तामरसोल्लसदसधुनीं कामप्यवेक्षामहे ॥ ५ ॥

अङ्केन्मुक्तमृगाङ्कमण्डलगलत्पीयूषपानव्रतं
हित्वा यस्य रसं रसज्ञतिलकाः खैरं धिया गृह्णते ।
कौशल्यास्कृतेक्षुपाकसचिवः सर्वंसहाखर्गवी
पुण्यक्षीरविपाक एष भजते जीवस्य जीवातुताम् ॥ ६ ॥

यस्मिञ्शैलसुतालिकेन्दुकलिका कल्याणमाल्यायते
वाग्देवीकबरीविभूषणमणिग्रामः फलस्तोमति ।
नासामौक्तिकरश्मयः स्मरसरोजाक्ष्यास्तुषारन्त्यहो
मैथिल्याश्चरणांशुपल्लवचयः शय्यास्तु मच्चेतसः ॥ ७ ॥

मन्दाकिन्यवगाहनामलसुरीवन्दारुमौलिस्खल-
न्मन्दारादिमधूनि यस्य पदयोरिच्छन्ति मन्दानिलम् ।
विन्दानीति स वक्ति यं प्रति रसाद्धातारविन्दासनः
किंदास्येन लभेऽरविन्दनिलयापादारविन्दासवम् ॥ ८ ॥

नमद्वाणीन्द्राणीप्रमुखसुमुखीनां शिरसि यं
सुपूरं सिन्दूरं कतिचन विदू रङ्गरसिकाः ।
अवन्या नन्दिन्यास्त्रिभुवनजनन्याश्चरणयोः
परागो मे रागोदयकृतपरागो विधुनुताम् ॥ ९ ॥

रुचिं तावच्चिन्तामणिसदसि चिन्ताध्वनि गता
धुनीते, ध्येया या मुनिभिरभिधेया श्रुतिशतैः ।
भया सानायासापरिणतधिया साधु गदितुं
न शक्या जानक्याश्चरणनखमाणिक्यसुषमा ॥ १० ॥

खभाले बालेन्दुं यदकलयदेकस्त्रिनयन-
स्तदन्येषां तेषामपि तदभिलाषः प्रववृधे ।

१. कस्य दास्येन. १. लक्ष्मीरूपायाः सीतायाः. ३. रङ्गो भक्तिसंज्ञः प्रेमा. ४. पर-

मुत्कृष्टमागोऽपराधः.