पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रीनिवासाचार्यविरचितं
जानकीचरणचामरम् ।

मुक्तावल्लिमतल्लितारकततिश्रीलक्ष्मवक्षःस्थली-
सुत्रामोपलदर्पणप्रतिफलत्सीतास्यशीतद्युतिः ।
अङ्कालंकृतिमैथिलीस्मितसमुन्मीलकपोलस्थली-
रत्नादर्शविशत्प्रसन्नवदनो देवः प्रसन्नोऽस्तु वः ॥१॥

आयान्ती स्फुरदगुलीयकहरिन्माणिक्यरश्मिच्छटा-
दूर्वाचर्वणजातकौतुकमृगीपोतानुकम्पाकुला।
मन्दस्मेरमुखाजलुब्धमधुकृजम्बूफलाकर्षिणा
खेलन्ती मणिबन्धकीरशिशुना सीता कदा लक्ष्यते ॥ २ ॥

खवलाञ्जलिमुक्तमौक्तिकफलैजोतालवालां सुधा-
संपृक्तः सुरसिन्धुनिझरशतैः सिक्वाभिमूलामहो ।
अनान्तं सरयूतटीसुरतरोरके कृतालंकृति
कांचित्काञ्चनकल्पवल्लिमबनेरुन्मीलितामाश्रये ॥ ३॥

स्मेरेन्दीवरसुन्दरां परिवृतामस्तोककोकश्रिया
राजच्छैवलमञ्जरीं जलरुहैरालोहितैर्मोहिनीम् ।
इन्दूत्तन्दिलदुग्धसिन्धुविहम्माधुर्यसिन्धून्मुखी
कामप्याकलये निरङ्कुशदयाकैवल्यकल्लोलिनीम् ॥ ४ ॥

उन्मीलकमलोपरिस्थकमलश्रीविनमं बिभ्रती
हंसोत्तंसवतंसहंसकचमत्कारेण चेतोहराम् ।

१. अयं श्रीनिवासाचार्यः कश्चन रामानुजो द्रविडोऽर्वाचीनश्च भवति. एतत्प्रणीतस्था-

स्य जानकीचरणचामरस्यैकं सटीकं पुस्तकं प्रायः शुद्ध नवीनं सप्तपञ्चाशत्पत्रात्मक वा- राणसीतः पण्डितश्रीविजयानन्दशर्मभिः प्रहितम् . तत्र सारखतभूसुरकुलमण्डनायमानसु- प्रसिद्धदिलारामात्मजरामकृष्णापरनामकाकारामपण्डितैः १९०४ मिते विक्रमाब्दे प्रणीता टीकास्ति. अस्माभिस्तु नात्युपयुक्तवाटीकामुद्रणमुपेक्ष्य टिप्पणमात्रमेव तत उद्धृतम्. २. श्रीवत्सचिह्नम्. ३. माधुर्यसिन्धुः श्रीरामः. ४. मुखकमलोपरि नयनक- मले. श्रीरपि हस्तकमले कमलं धारयति.