पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

अभिमतमरुद्व्याधूतोऽयं विमुञ्चति मल्लिका-
मुकुलकरका दृष्टिद्रोणीदलप्रसरच्छिदः ॥ ४५ ॥
तावत्सारधधीप्रसारघटना तावन्मिलिक्षा बला-
दीक्षावस्तु (2) वितायतामथ सिताखादेऽपि तावद्ग्रहः ।
तावद्भातु सुधारसेऽपि बहुधा जन्मस्पृहां वीरुधां (१)
यावत्तावक एष बाधरहितं बिम्बाधरः पीयते ॥ ४६ ।।
अरुणदरुणः स्वस्यायोगं रसेन मधुद्विषा
स्थितमविरतं सक्तं यस्सिन्दधाति मनोभवः ।
अजनि जनभृच्छोभा मुक्ताफलेन सुधारुचा
वद दिविषदः कस्याकाङ्क्षास्पदं न रदच्छदः ॥ ४७ ॥
भृतायां सिन्दूरैस्तव तरुणि सीमन्तसरणा-
वियं वल्ली कापि स्फुरति नवमुक्ताफलमयी ।
निपीतार्का भीषावुदरभुवि धम्मिल्लतमसो
रुचीनां चान्द्रीणामुपरि पतयालुस्ततिरिव ॥ ४८॥
भवन्ति करका इमा यदि पयोधरौ तौ स्वयं
द्विपेन्द्रकरटौ यदि स्वयममूस्तदा मुक्तिकाः ।
मरन्दमयविप्रोषो यदि सरोजगुच्छावमू
वरोरु यदि भूधरौ तदुदबिन्दवो नैर्झराः ।। ४९ ॥
गात्राणामनुलेपनायवहितः खाभाविकः श्रीभरो
विन्यासेन विभूषणस्य विहतं साकल्यतो दर्शनम् ।
आमुक्तैरथ दामभिः सुमनसां तत्सौरमं मिश्रितं
प्रावारेण तनूरुचां प्रसरणं किंचिद्विपर्यासितम् ॥ ५० ॥
वदनं करतोययावरुद्धं नयनं च स्थितिमाप नासिकायाम् ।
न तनुर्विषयग्रहं व्यतानीदविमुक्तैकसरःस्थितस्तदात्मा ॥ ५१ ॥
तत्कालापहृतारुणांशुकतया जाताकुला पद्मिनी
व्यक्तिं प्राप तमिस्रमुल्लसिततां लेभे सुधादीधितिः ।


१, निपीतसूर्य किरणे.