पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

किं वा पल्लवयामि वाचमधुना वामभ्रुवो जीवित-
श्वासाभ्यामपि कण्ठहृद्गततया स्थानं विपर्यासितम् ।। ३२ ।।
अगुच्छरुचिरौ कुचौ पदमसत्तुलाकोटिकं
विभाति जघनस्थलं न रशनाध्वनेर्गोचरः ।
निरूपणपथातिगं निरूपमत्वमाजानिकं
भवद्विरहतो भवत्यवयवेषु तस्याः स्फुटम् ॥ ३३ ।।
कोऽहं त्वत्पक्षपातं भृगुभुवि रचयन्यासि यत्पक्षपातं
स्वं कोऽताप्सीत्कृशानूनभि यदमिलनात्वं कृशा नूनमेवम् ।
का स्नातो राजसूयावसृथजलभरैः साभ्यसूयासि यस्मि-
न्केनाराद्धः कपाली तव समधिगता तन्वि येनाङ्कपाली ॥ ३४ ॥
को वा भीष्मंसुवं व्यगाढ हृदयं यद्भव्यगाढक्रम
पादाको नु धरां चलं सुतनु ते नेत्राञ्चलं यं प्रति ।
कः लातोऽमरकण्टकाम्भसि यदाशिश्लिक्षया कण्टकाः
केनाराधि स राधिकापतिरसि स्मेराधिकारे यतः ॥ ३५ ॥
मुखं तावदाकाकुमुदसुहृदो दर्पदलनं
स्तनौ हेमनावद्युतिमदसमग्रावनतिदौ ।
परीक्षायामूरू करिकरचमूरूपजयिनौ
हशोर्भङ्गी दुग्धोदधिलहरिरुग्धोरणिनिधिः ।। ३६ ।।
कुचौ जम्भारातिद्विपकरटसंभाव्यसुषमौ
मतावूरू रम्भारुचिनिचयदम्भापहतया ।
प्रशस्तप्रारम्भाभ्यधिकसुभगंभावुकतया
मृगाक्षि त्वं रम्भावयवपरिरम्भादरहरी ॥ ३७॥
माणिक्याभरणं चकोर शिशुके कर्षत्यलातभ्रमा-
द्विम्बभ्रान्तिवशेन दन्तवसनं केलीशुके चुम्बति ।
आकारोऽयमभिन्नवत्तव दृशोनासाग्रविन्यस्तयो-
राचष्टे हृदयस्य बाह्यविषयव्यावृत्तिमात्यन्तिकीम् ॥ ३८॥


१. आलिङ्गनम्. २. गङ्गाम्. ३. नर्मदोद्गमस्थले शिवक्षेत्रविशेषः.