पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

38 काव्यमाला।

रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवे-
द्भेदोपक्रान्तकणितरशनादाम जघनम् ॥ १९ ॥
प्रभायामध्वर्यो रतिदयित आवाति पवने
गृहीत्वा होतारं भ्रमरकलमुद्गातरि पिके ।
सति प्राणाभीष्टे सुरुचिरतदीक्षे वलयज-
प्रणादः पुण्याहध्वनिमिव तरुण्या विहितवान् ॥२०॥
अङ्ग रङ्गस्थलं ते कुवलयनयने मन्मथः सूत्रधारो
ह्रीभारः स्थापकोऽयं तरलितवलयकाणभङ्गिश्च नान्दी ।
द्रष्टा केलिप्रदीपस्तरुणिमललितं नाटनीयं बसन्तः
सध्या व्यस्यन्नुरोजावरणजवनिकां नायकोऽयं प्रविष्टः ।। २१॥
केलीभिः कलहायमानवल्यं सारावहारावलि
प्रेकच्छृङ्खलमेखलाकलकलं शिञ्जानमञ्जीरकम् ।
व्यालोलालकमव्यलीकपुलकं खेदाम्भसा जालकै-
रामीलतिलक कलेवरमलंकारायते केवलम् ॥ २२ ।।
निश्वासानिलसंगमाविलचलनासाग्रमुक्ताफलं
लीलाविच्छुरणक्रमप्रचुरतापन्नकणन्नूपुरम् ।
मुक्तादामलतानिकामजनितप्रक्षोभवक्षोरुहं
बालेऽहं किल ते विलक्षणमिलत्कौतूहलं केलिभिः ॥ २३ ॥
स्तने वृहतिकारणद्धृहतिकाञ्चलेनावृते
भृशं मम दृशि स्पृहास्पृशि वरोरु जाता रुजा।
विलेखविषयीभवद्विचकिले तु मन्दानिले
समुत्थितमुदारया बत मुदा रयापन्नया ॥ २४ ॥
दलानां विश्लेषं कुवलयकुलानामनुवनं
सृजन्तः कोकानां ध्रुवमवयवानां रतिसुवः ।
नभस्वन्तोऽत्यन्तं निधुवनपरिक्लान्तयुवती-
जनस्वेदोद्भेदोपहतिषु वहन्ति प्रतिभुवः ॥ २५॥