पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यभूषणशतकम् । 3

ज्योत्स्नीं कुन्तलभारबन्धघटनामुक्ताफलस्रक्छला-
च्छयामां न्यस्य विभावरीं च कबरीभारापदेशात्त्वयि ।
सर्वस्वेऽपहृते सुपर्वभिरयं क्षीणः कलानां निधि-
स्त्वद्वक्त्रद्युतिसंचयादवयवं गृह्णाति संपूर्तये ॥ १३ ॥
राजीवस्य विधीयते रुचिभरैराजीवनं शोचत-
स्ताराजीवितवल्लभस्य महसां राजी पराजीयते ।
मालिन्याकृतिसंविदर्पणविधावानीयते दर्पणः
कंदर्पः क्रियते त्रिलोकविजये दर्पस्पूगास्येन ते॥ १४ ॥
पुष्पेषोर्धनुषि ध्रुवोर्द्वयमसामञ्जस्यमासञ्जय-
त्यङ्गीकारयति प्रथां च वितथा भङ्गिदृशोराशुगाम् ।
वेणी सुन्दरि चञ्चरीकमद्संकोचं चरीकर्त्यसा
वालापः पिकपञ्चमस्स नयते लोपं चमत्कारिताम् ॥ १५ ॥
कामोत्तप्तं मरकतमहाग्रावहारो गभीरे
मग्नं नाभीसरसि हृदयं जग्रसेऽनेकपं मे ।
लीलावेशप्रचलितकरः कोऽप्यहीनारिकेतु-
स्तद्भङ्गेन प्रतिनिधिमिहैवानुरूपं व्यतानीत् ॥ १६ ॥
पादाङ्गुष्ठशिखैकसंश्रितधरं प्रत्युल्लसद्वेपथु
ग्रीवाग्रोन्नमनप्रयत्नवहलक्षामायमाणत्रिकम् ।
दोरुत्क्षेपणजायमानवलयवाणं कुरङ्गीदृशो
माकन्दाग्रिममञ्जरीग्रहदशासंस्थानमत्यद्भुतम् ॥ १७ ॥
प्रत्यग्राभासि भाखरसुभगमुभयतो लग्नलम्बालकामं
बालामालान्तराले विलसति तिलकं नागरे नागरेणोः (१) ।
स्वर्भानोः केशभारात्कवलितगलितं मण्डलं चण्डरश्मे-
र्भूयस्तत्रैव संवेशयितुमभिमतं सूत्रयन्त्रानुषङ्गात् ॥ १८ ॥
कपोलव्यालोलश्रवणनवमाकन्दकलिका-
मरन्दव्यामिश्रास्तव वरतनु खेदपृषतः ।