पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

28 दीनाक्रन्दनस्तोत्रम् । महाकविश्रीलोष्टकनिर्मितं दीनाक्रन्दनस्तोत्रम् ।

चुण्ठीजलैरिव सुखैः परिणामदुःखै-
राखादितैरपि मनागविलुप्ततृष्णः ।
श्रान्तोऽसि हा भवमरौ सुचिरं चरित्वा
तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥
दुर्वारसंमृतिरुजा भृशकांदिशीक-
स्त्वामोषधीपतिभृतं सुकृतैरवाप्य ।
आवेदयामि यदहं तव तन्निदानं
तन्त्रावघेहि मृड मा कुरु मय्यवज्ञाम् ॥२॥
दुर्वासनाशतयशादशुचित्वमीक्ष्य
या मे हठात्कृतवती मनसि प्रवेशम् ।


१. अयं रम्यदेवसूनुर्लोष्टककविः कश्मीरेषु ख्रिस्ताब्दीयद्वादशशतकपूर्वार्ध आसीत् , यतस्तत्कालोद्भूतेन श्रीमहकेन श्रीकण्ठचरितस्यान्तिमे सर्गे रम्यदेवलोष्टदेवयोर्वर्णनं कृत- मस्ति । एतत्स्तोत्रमपहायान्यः कोऽपि अन्योऽस्य कवेरद्यापि नोपलब्धः, श्रीकण्ठच- रितान्तिमसर्ग एवं कृतिचन श्लोका लोष्टदेवप्रणीताः समुपलभ्यन्ते. अथ च तत्रैव लोष्टदेववर्णने 'वाग्देवतालिनीलीलाधुतपक्षतिचातुरीम् । वदनाम्बुरुहे यस्य भाषाः षड- धिशेरते ॥ खलानां यत्प्रबन्धेषु दृढव्युत्पत्तिवर्मसु । प्रोद्यचोद्यमया दूरे कुण्ठिता इव पत्रिणः ॥ इति पद्यद्वयमस्ति एतेन सन्ति केचन प्रबन्धा लोष्टदेवप्रणीता इति प्रतीयते. जल्हणसंकलितसूक्तिमुक्तावलौ च 'प्रकृत्यैवातिवक्रेण गुगदैर्ध्यं वितन्वता । मया शरासनेनेव बाणो दूरं निरस्पते ॥' अयं श्लोको लोटदेवनाम्ना समुद्धृतो वर्तते. अन्ति- मावस्थायामयं कविर्वाराणस्यां गत्वा यतित्वं स्वीकृतवान् प्रणीतवांश्च तत्रैवेदं दीना- क्रन्दनस्तोत्रमिति स्तोत्रसमाप्तौ स्फुटमस्ति. अस्य दीनाक्रन्दनस्तोत्रस्य पुस्तकद्वयं पुण्यपत्तनतो विद्वन्मूर्धन्यभाण्डारकरोपाहश्रीरामकृष्णशर्मभिः कृपयास्मभ्यं प्रहितम्. तदाधारणतन्मुद्रणमारभ्यते. तत्र प्रथमं नागराक्षरलिखितं पञ्चपत्रात्मकं क-चिह्नितम्। अपरं शारदालिपिसमुल्लसितं विंशतिपत्रात्मक ख-चिह्नितम् , पुस्तकद्वयमपि नवीनं काश्मीरलिखितं चास्ति ख-पुस्तके विंशति-श्लोकपर्यन्तं स्वल्पं टिप्पणमप्यस्ति. २. लतावितानसंछन्नःमिलाकीर्णोऽकृत्रिमो जलाशयश्चुण्क्षुण्ठी. ३ 'औषधीपतिशिखामगिमाश्रितोऽस्मि' इति क-पाठः.