पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शान्तिविलासः। ज्याय्यादर्थादपि किमधिकं लभ्यमुन्मार्गवृत्त्या वैधादन्नादपि किमधिकं पर्युदस्तेषु भोज्यम् । भार्याभोगादपि भवति कः पण्यकान्तासु लाभ: प्रायो नेतिश्रुतिविषयता विश्वमाधुर्यहेतुः ॥ २८ ॥ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्ह नास्तिक्यं चेत्तदापि सुतरां भोगहेतोरपास्यम् । अस्पृष्ट्वापि स्वयमतिरहः स्थाप्यते यत्तदन्त- स्तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ॥ २९ ।। श्वानः पुच्छाञ्चलकुटिलतां सूकराः कुक्षिपोषं कीशा दन्तप्रकटनविधि गर्दमा रूक्षघोषम् । मत्या वक्षःश्ववशुमपि च स्त्रीषु दृष्ट्या रमन्ते तत्सौन्दर्य किमिति फलितं तत्तदज्ञानतोऽन्यत् ॥ ३० ॥ रन्तुं प्राप्तो दशति दशनैराननं चेत्प्रियाया भोक्तुं प्राप्तः किमिति न दशेदग्रहस्तं प्रदातुः । इत्थं व्यक्ते हृदयजनुषः पामरोन्मादकत्वे हातुं सद्यः प्रभवति न कोऽप्यन्ततो लज्जितुं वा ॥ ३१ ॥ दाराः पुत्राः शयनमशन भूषणाच्छादने वा यञ्चेदृक्षं पुमभिलषितं तेषु माशब्दिकः कः । किं त्वेतेषां भवति नियमः सेवने कोऽपि कोऽपि द्वेषस्तसिन्नपि यदि भवेत्तत्र वक्ता कृतान्तः ॥ ३२ ॥ वेदाभ्यासव्यसनरसिकैः स्थीयते तावता किं सूक्ष्मा बुद्धिः श्रुतमिव विशत्यश्रुतं तावता किम् । जस्पारम्भे जयति नियतं वादिनस्तावता किं निर्वेदात न यदि हृदयं शान्तिमभ्येति पुंसः ॥ ३३ ॥ यस्त्वत्यन्तव्यवसितमतिः संजिवृक्षेत धर्म खट्वाङ्गादेरिव न किमलं तस्य यामार्धमायुः । १. खट्वङ्गो नाम कश्चन सूर्यवंशोद्भवो भूपः,