पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शान्तिविलासः


पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं
वागप्याते निभृतमनृतान्येव वक्तुं वचांसि ।
मीमांसन्ते मम व मतयो दोषदृष्टौ परेषां
पङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥ २ ॥

यामाराद्धुं न गणितमिदं जीवितं वा धनं वा
यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि ।
सैवेदानीं वयसि चलिते संग्रहीणे च वित्ते
तूलायापि त्रिपुरहर मां मन्यते नैव भार्या ॥ ३ ॥

कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये
निद्राहारावपि विजहता शिक्षिता ये कलासु ।
प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध-
प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥ ४ ॥

दाराः पुत्राः परमसुहृदो बान्धवाः किंकरा वा
स्वभावस्थास्वपि च विरहं ये मया न क्षमन्ते ।
अद्यासन्ने तपनतनयस्याज्ञया दूतवर्गे
तेप्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥ ५ ॥

राज्ञो मृत्या यदि परिचिता देशिकस्यैष लाभो
राजद्वारे यदि खलु गतं नैमिषं तत्प्रविष्टम् ।
राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृतं तत्
त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्गः ॥ ६ ॥

यत्तीर्थानामटनमथ यत्पूजनं देवताना-
मिष्टापूर्तव्यसनमपि यद्यच्च दाक्ष्यं कलासु ।
अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां तत्
ते चाप्यर्थी धरणिशरणा भूमिभृत्सात्कृता वा ।। ७ ।।

आ कौमाराद्गुरुचरणशुश्रूषया ब्रह्मविद्या-
खास्थायास्थामह महतीमर्जितं कौशलं यत् ।

१. सद्गुरोः.