पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
पञ्चशती ।


कृपाचाराद्रोणी कृपणविषणानां प्रणमतां
 निहन्त्री संतापं निगममुकुटोत्तसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता
 गिरां नी[१]वी देवी गिरिशपरतन्त्रा विजयते ॥ ४५॥
कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे-
 र्विधात्री विश्वेषां विषमशरवीरध्वजपी।
सखी कम्पानद्याः पदहसितपाथोजयुगली
 पुराणी पायान्नः पुरमथनसाम्राज्यपदवीं ॥ ४६ ॥
[२] रिद्राणा मध्ये दरदलितलापिच्छसुषमाः
 स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
 कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥
वरीवर्तु स्थेमा त्ययि मम गिरां देवि मनसो.
 गरीनर्तु प्रौढा वदनामले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि ज[३]डिमा नः प[४]रजने
 सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८ ॥
क्षण ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः,
 कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
गरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
 सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥
पुरस्तान्मे भूयः प्रशमनपरः स्तान्मम रुजां
 प्रचारस्ते कम्पातटविहृतिसंपादिनि दृशोः


  1. मूलधनम्
  2. क्षीणाः
  3. जडिमान इति कःख-ग-पाठः
  4. शत्रुजने