पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
मञ्चशती।

 मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
  कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
 जगति शमितस्तम्भां कम्पानदीनिलयामसौ
  श्रयति हि गलत्तन्द्रा चन्द्रावतंसंसधार्मिणी ॥ ३४ ॥
 परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
  शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम्
 अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ.
  कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥.
 पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
  सरसकविताभाजा काञ्चीपुरोदरसीमया ।
 तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
  किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥
 नयनयुगलीमास्माकीनां कदा नु फलेग्रहिं
  विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
 मरकतरुचो देहे माहेश्चराः स्तननम्रिताः
  सुकृतविभवाः प्राञ्चः काञ्चीवतंसंधुरंधराः ॥ ३७॥
 मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
  कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
 मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
  पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥
 शिथिलिततमोलीलां नीलारविन्दविलोचनां
  दहनविलसत्कालां श्रीकामकोटिमुपास्महे ।