पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
काव्यमाला ।

मुनिजनमनःपेटीरत्नं स्फुरत्करूणानटी-
 विहरणकलागेहं काञ्चीपुरीमणिभूषणम्
जगति महतो मोहव्याधेर्नृणां परमौषधं
 पुरहरदृशां साफल्यं के पुरः परिजृम्भताम् ॥ २९ ॥
मुनिजनमनोवाम्ने धाम्ने वचोमयजाह्नवी-
 हिमगिरितट[१]प्राग्भारा[२]वाक्षराय परात्मने
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
 त्रितयसरसक्रीडासौधाङ्गणाय नमोनमः ॥ ३० ॥
मरकतरुचा प्रत्यादेशं महेश्वरचक्षुषा:-
 ममृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीमाजो जनस्य पचेलिमं
 हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥
प्रणमनदिनारम्भे कम्पानदीसखि ताबके
 सरसकवितोन्मेषः पूषा सतां स[३]मुदञ्चितः
प्रतिभटमहापौढप्रोद्यत्कवित्वकुमुद्रतीं
 नयति तरसा नि[४]द्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी
 निहतदुरितस्तोमा सोमार्धमुद्रित[५] कुन्तला
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
 सफलयतुं में नेत्रे गोत्रे[६]श्वरप्रियनन्दिनी ॥ ३३ ॥


  1. प्राग्मामाय' इति क-ख-गा-पाठः
  2. 'अचिराय इति 'घ-पाठः,
  3. "सखुश्ववि' इति ख-ग-पाठः
  4. तन्द्रामुद्रा इति घ-पाठ:
  5. कुन्तली' इति ख-ध-पाठ:
  6. हिमालयसुता