पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
काज्यमाला ।


प्रौढध्यान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय-
 ज्योत्स्नासंगमनेऽपि 'कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदृशां प्रकटयन्कम्रां नभस्यद्भुतां
 कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७॥
[१] त्रामृततमालनीलसुषमैस्तारुण्यलीलागृहै-
 स्तारानाथकिशोरलाञ्छितकचेस्ताम्रारविन्देक्षणैः
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनार्डिधमैः
 कम्पातीरचरैर्धनस्तनभरैः पुण्याङ्कुरैः शांकरैः ॥ ८ ॥
नित्य निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
 तेजःसंचयपाटवेन किरणानुष्णधुतेर्मुष्णती ।
काञ्चीदेशगतापि दीप्तिजननी विश्वान्तरे जृग्मते..
 काचिञ्चित्रमिह[२] स्मृतापि मनसो निर्वापिका दीपिका ॥ ९ ॥
कान्तैः केशरुत्वा चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं
 कान्त्या पल्लवित पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
 काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
 सूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्
श्रीकाञ्चीनगरीविहाररसिका शोकापहनी सता-
 मेका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
 लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी ।


  1. पुस्तकचतुष्टयेऽप्यशुद्ध एवाय श्लोकः
  2. अहो इति घ-पाठः