पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
पञ्चशती


स्तोतुं त्वां परिफुल्लनीलनालिनश्यामाक्षि कामाक्षि मा.
 वाचालीकुरूते तथापि नितरां स्वत्पादसेवादरः ॥ १ ॥
तापिच्छस्तबकत्विषे तनुभृतां दारिदमुद्राद्विषे
 संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे
कम्पातीरमुपैयुषे कवयतां जिह्वाकुटी जग्मुषे
 विश्चत्राणमुषे नमोऽस्तु सततं तस्मै परज्योतिषे ॥ २ ॥
ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भक
 सिन्दूरन्ति च ये पुरंदरवधूसीमन्तसीमान्तरे ।
पुण्यं ये परिपक्वयन्ति म[१]जतां काञ्चीपुरे माममी
 पाथासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥
कामाडम्बरपूर्णया शशिरुचा कम्रस्मितानां त्विषा
 कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
 कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥
कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दशा
 श्यामा क्षीरसहोदरस्मितरु[२]चिप्रक्षालिताशान्तरा ।
वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
 कामाक्षीति विभाति काप क[३]रुणा कम्पातटिन्यास्तटे ॥ ५ ॥
श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने
 सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
भारारातिमनोविमोहनविधौ काचित्तमः कन्दली
 कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥


  1. बसतां इति-घ-पाठः
  2. रूचा इति क-ख-गपाठः
  3. तरुणी' इति क ख- ग - पाठः