पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चशती

कालान्धकारसुषमां [१] कलयन्दिगन्ते
 कामाक्षि कोमलकटाक्षनिशागमते ॥६॥
ताटङ्गमौक्तिकरुगङ्कुरदन्तकान्तिः
 [२] कारुण्यहस्तिपशिखामणिनाधिरूढः
उन्मूलयत्वशुभपादपमस्मदीयं
 कामाक्षि तावककटाक्षमतङ्गजेन्द्रः ॥ ७॥
छायाभरेण जगतां परितापहारी
 ताटङ्करत्नमणिपल्लवतल्लजश्री
कारुण्यनाम विकिरन्मकरन्दजालं
 कामाक्षि राजति कटाक्षद्रुमस्ते ॥ ८॥
[३] सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
 लौहित्यकोकनदाकाननमाननीया ।
यान्ती तव स्मरहराननकान्तिसिन्धुं
 कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९॥
प्राप्नोति यं सुकृतिनं तव पक्षपाता-
 त्कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
 तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १० ॥
यान्ती सदैव [४]मस्तामनुकूलभावं
 भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरङ्गितनील[५]
 कण्ठा कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥


  1. कळयेत्' इति ग-पाठः,
  2. कारुण्यमेव हस्तिपश्रेष्ठस्तेनाधिरूढ:.
  3. समि साश्रय- सूर्य-आश्रयः
  4. मरुतां वायूनां देवानां च ।
  5. नीलकण्ठःशिवोमयूरश्च.