पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
पञ्चती ।

आधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्चीं बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥
कलयाम्यन्तः शशधरकलयाङ्कितमौलिमसलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥
शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वाय समर्प्यते हृदयम् ॥ ४३ ॥
समया सांध्यमयूखाः समया बुद्धया सदैव [१]शीलितया ।
उमया काञ्चीरतया न मया लभ्येत किं नु तादात्म्यम् ॥४४॥
जन्तोस्तव पदपूजनसंतोषतरङ्गितस्य कामाक्षि ।
बन्धो यदि भवति पुनः सिन्धोरम्भःसु बम्भ्रमीति शिला ॥ ४५ ॥
कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे
गुणिनि गु[२]हारणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६॥
अभिदाकृतिभिदाकृतिर[३]चिदाकृतिरपि चिदाकृतिर्मातः ।
अनहंता त्वमहंता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥४७॥
शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८॥
कामपरिपन्धिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुधा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥
मध्येहदयं मध्येनिटिल मध्येशिरोऽपि वास्तव्याम्
चण्डकरशक्रकार्मुकचन्द्रसमामां नमामि कामाक्षीम् ॥ ५०


  1. शीलतया इति -पुस्तकयो: शीतल्या' इति च गा-पुस्तके पाठः
  2. गुहारिणि इति क-ख-ग-पाठः.
  3. 'रचिदाकृतिश्चिदाकृति श्च मात इति क-ख-ग-पाठः