पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
पञ्चशती ।

किरीटैः संघट्टं कथमिव सुरौधस्य सहते
 मुनीन्द्राणामास्ते. मनसि च कथं सूचिनिशिते ॥ ८९ ॥
मनोरङ्गे मत्के विबुधजनसंमोदजननी
 सरागव्यासङ्गं सरसमृदुसंचारसुभगा
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
 चलन्मञ्जीरा ते चरणयुगली नर्तकवधूः ॥ ९० ॥
परिष्कुर्वन्यातः पशुपत्तिकपर्दं चरणराट्
 पराचां हृत्पद्मं परमभणितीनां च मुकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
 पराधीनत्वं में परिमुषितपाथोजमहिमा ॥ ९१ ॥
प्रसूनैः संपर्कादमरतरुणीकुन्तलभवे-
 रभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केल्लिप्रसरजनकत्वेन च शिवे
 त्रिधा धत्ते वार्ता सुरभिरितिः पादो गिरिसुते ॥ ९२ ॥
महामोहस्तेनव्यतिकरभयात्पालयति यो
 विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
 किमेवं पादोऽसौ किसलयरूचिं चोरयति ते ॥ ९३ ॥
सदा स्वादुकारं विषयलहरीशालिकणिकां
 समाखाद्य श्रान्त [१]हृदयशुकपोतं जननि मे।
कृपाजाले भालेक्षणमहिषि कामाक्षि रभसा
 गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे ॥ ९४ ॥


  1. हृदयसुकपोत इति खपाठः