पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
काव्यमाला ।


भवत्याः कामाक्षि स्फुरितपदपङ्केरूहभुवां
 परागाणां पूरैः परिहृतकलव्यतिकरैः ।
नतानामामृष्टे हृदयनुकरे निर्मलरुचि
 प्रसन्ने निःशेषं प्रतिफलति विश्व गिरिसुते ॥ ८४ ॥
तव त्रस्त पादात्किसलयमरण्यान्तरमगा-
 त्परं रेखारूपं कमलममुमेवा[१]श्रितमभूत् ।
जिताना कामाक्षि द्वितयमपि युक्तं परिभवे
 विदेशे वासो वा शरणगमनं या निजरिपोः ॥ ८५ ॥
गृहीत्या याथार्थ्यं निगमवचसां देशिककृपा-
 कटाक्षार्कज्योतिः शमितममताबन्धतमसः
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
 त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥
जडानामप्यम्ब स्मरणसमये त्वच्चरणयो
 र्भ्रमन्मन्थक्ष्माभृद्धुमधुमितसिन्धुप्रतिभटाः ।
प्रे[२]सन्नाः कामाक्षि प्रसभमधरस्पन्दनकला
 विभान्ति स्वच्छन्दं, प्रकृतिपरिपक्वा भणितयः ॥ ८७ ॥
वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
 तमेवाधः कर्तुं किमिव यतते केलिगमने
भवस्यैवानन्दं विदधदपि कामाक्षि चरणों
 भवत्यास्तद्रोहं भगवति किमेवं वित्तनुते ॥ ८८ ॥
यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
 तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।


  1. 'मेवाश्रयमगात्' इति ग-पाठः,
  2. प्रपन्नाः इति क-ख-पाठः